ऋषि खोजें

ऋग्वेद में शुनहोत्रः के 10 संदर्भ मिले

य ओजिष्ठ इन्द्र तं सु नो दा मदो वृषन्त्स्वभिष्टिर्दास्वान्। सौवश्व्यं यो वनवत्स्वश्वो वृत्रा समत्सु सासहदमित्रान् ॥१॥


देवता : इन्द्र: ऋषि : शुनहोत्रः छन्द : त्रिष्टुप् स्वर : धैवतः

सं च त्वे जग्मुर्गिर इन्द्र पूर्वीर्वि च त्वद्यन्ति विभ्वो मनीषाः। पुरा नूनं च स्तुतय ऋषीणां पस्पृध्र इन्द्रे अध्युक्थार्का ॥१॥